श्री वेङ्कटेश मङ्गलाशासनम् - Sri Venkatesa Mangalasasanam Lyrics in Hindi





Sri Venkatesa Mangalasasanam Lyrics in Hindi


श्रियः कान्ताय कळ्याण निधये निधयेऽर्थिनाम् । 
श्रीवेङ्कट निवासाय श्रीणिवासाय मङ्गळम् ‖ १ ‖ 

लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गळम् ‖ २ ‖

श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गळाभरणाङ्घ्रये ।
मङ्गळानां निवासाय श्रीणिवासाय मङ्गळम् ‖ ३ ‖

सर्वावयव सौन्दर्य सम्पदा सर्वचेतसाम् ।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गळम् ‖ ४ ‖

नित्याय निरवद्याय सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने शीमद्वेङ्कटेशाय मङ्गळम् ‖ ५ ‖

स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गळम् ‖ ६ ‖

परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गळम् ‖ ७ ‖

आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् ।
अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गळम् ‖ ८ ‖

प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गळम् ‖ ९ ‖

दयाऽमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः ।
अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गळम् ‖ १० ‖

स्रग्भूषाम्बर हेतीनां सुषमाऽऽवहमूर्तये ।
सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गळम् ‖ ११ ‖

श्रीवैकुण्ठ विरक्ताय स्वामि पुश्ह्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गळम् ‖ १२ ‖

श्रीमत्सुन्दरजा मातृमुनि मानसवासिने ।
सर्वलोक निवासाय श्रीणिवासाय मङ्गळम् ‖ १३ ‖

मङ्गळा शासनपरैर्मदाचार्य पुरोगमैः ।
सर्वैश्च  पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम् ‖ १४ ‖

श्री पद्मावती समेत श्री श्रीणिवासपरब्रह्मणे नमः

About Kantharaj Kabali

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment

Shiva Song Lyrics

Murugan Devotional Songs Lyrics

.

Lakshmi Devotional Songs Lyrics

.