नमस्ते शरण्ये शिवे सानुकम्पे -Durga Devi Stotra- Hindi Lyrics


Durga Apad Uddharaka Stotram



Durga Apad Uddharaka Stotram


नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे ।
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥

नमस्ते जगच्चिन्त्यमानस्वरूपे
नमस्ते महायोगिनि ज्ञानरूपे ।
नमस्ते नमस्ते सदानन्दरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥२॥

अनाथस्य दीनस्य तृष्णातुरस्य
क्षुधार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥३॥

अरण्ये रणे दारुणे शुत्रुमध्ये-
ऽनले सागरे प्रान्तरे राजगेहे ।
त्वमेका गतिर्देवि निस्तार हेतुर
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥४॥

अपारे महदुस्तरेऽत्यन्तघोरे
विपत् सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥५॥

नमश्चण्डिके चण्डोर्दण्डलीला
समुत्खण्डिता खण्डिताशेषशत्रो ।
त्वमेका गतिर्विघ्नसन्दोहहर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥६॥

त्वमेवाघ भावाधृता सत्यवादि-
न्यमेयाजिता क्रोधना क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥७॥

नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमोघस्वरूपे ।
विभूतिः शुची कालरात्रिः सती त्वम्
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥८॥

शरणमसि सुराणां सिद्ध विद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानां ।
नृपतिगृहगतानां व्याधिभिः पीडितानाम्
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥९॥

इदम् स्तोत्रम् मया प्रोक्तमापदुद्धारहेतुकम् ।
त्रिसन्ध्यमेकसन्ध्यम् वा पठनाद्घोर सङ्कटात ॥१०॥

मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ।
सर्वम वा श्लोकमेकम वा यः पठेत भक्तिमान सदा ॥११॥

स सर्वं दुष्कृतम् त्यक्त्वा प्राप्नोति परमं पदम् ।
पठनादस्य देवेशि किं न सिद्ध्यति भूतले ॥१२॥

स्तवराजमिदम देवि सन्क्षेपात कथितम मया ॥
॥इति सिद्धेश्वरी तन्त्रे हरगौरीसंवादे श्री दुर्गा आपदुद्धारस्तोत्रं समाप्तम् ॥


About Kantharaj Kabali

    Blogger Comment
    Facebook Comment

1 comments:

  1. There are a lot of spelling mistakes and even a whole paragraph is is vanished too..... These mistakes are misleading the readers....
    Please correct them.... And if you don't have the real copy tell me I'll provide it...

    ReplyDelete

Murugan Song Lyrics

Shiva Devotional Songs Lyrics

.

Parvathi Devotional Songs Lyrics

.